श्री रामायण तनि श्लोकम् – २ – बाल काण्ड १९.१४ – अहं वेद्मि – भाग १
श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः श्री रंगदेशिकाय नमः पूरी श्रृंखला << परिचय अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थिताः ।। १.१९.१४ ।। प्रतिपदार्थ:महात्मानं : महात्मासत्यपराक्रमम् : (एवं) सत्यपराक्रम (जिनका पराक्रम कभी व्यर्थ नहीं जाता है|)रामं – राम कोअहं – मैंवेद्मि – जानता हूँमहातेजा – महान तेज से युक्तवसिष्ठोऽपि – वशिष्ठ … Read more