आचार्य हृदयम् – १
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद् वरवरमुनये नमः श्रीवानाचल महामुनये नमः श्रृंखला << अवतारिका अवतारिका(परिचय) प्रथम चूर्णिका में जैसे कि श्रीरङ्गराज स्तवम में वर्णन किया है, “हर्तुं तमस् सदसती च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददाति। तेनावलोक्या कृतिन: परिभुञ्जते तं तत्रैव केऽपि चपलाः शलभीभवन्ति।।” (एम्पेरुमान् जो कृपा सिंधु हैं वे वेद प्रदान करते हैं … Read more